नि + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यसचिष्यत
न्यसचिष्येताम्
न्यसचिष्यन्त
मध्यम
न्यसचिष्यथाः
न्यसचिष्येथाम्
न्यसचिष्यध्वम्
उत्तम
न्यसचिष्ये
न्यसचिष्यावहि
न्यसचिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यसचिष्यत
न्यसचिष्येताम्
न्यसचिष्यन्त
मध्यम
न्यसचिष्यथाः
न्यसचिष्येथाम्
न्यसचिष्यध्वम्
उत्तम
न्यसचिष्ये
न्यसचिष्यावहि
न्यसचिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः