नि + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यवङ्गत् / न्यवङ्गद्
न्यवङ्गताम्
न्यवङ्गन्
मध्यम
न्यवङ्गः
न्यवङ्गतम्
न्यवङ्गत
उत्तम
न्यवङ्गम्
न्यवङ्गाव
न्यवङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यवङ्ग्यत
न्यवङ्ग्येताम्
न्यवङ्ग्यन्त
मध्यम
न्यवङ्ग्यथाः
न्यवङ्ग्येथाम्
न्यवङ्ग्यध्वम्
उत्तम
न्यवङ्ग्ये
न्यवङ्ग्यावहि
न्यवङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः