नि + नन्द् धातुरूपाणि - लृङ् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यनन्दिष्यत् / न्यनन्दिष्यद्
न्यनन्दिष्यताम्
न्यनन्दिष्यन्
मध्यम
न्यनन्दिष्यः
न्यनन्दिष्यतम्
न्यनन्दिष्यत
उत्तम
न्यनन्दिष्यम्
न्यनन्दिष्याव
न्यनन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यनन्दिष्यत
न्यनन्दिष्येताम्
न्यनन्दिष्यन्त
मध्यम
न्यनन्दिष्यथाः
न्यनन्दिष्येथाम्
न्यनन्दिष्यध्वम्
उत्तम
न्यनन्दिष्ये
न्यनन्दिष्यावहि
न्यनन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः