नि + नद् + णिच् + सन् धातुरूपाणि - लट् लकारः
णदँ अव्यक्ते शब्दे - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
निनिनादयिषति
निनिनादयिषतः
निनिनादयिषन्ति
मध्यम
निनिनादयिषसि
निनिनादयिषथः
निनिनादयिषथ
उत्तम
निनिनादयिषामि
निनिनादयिषावः
निनिनादयिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निनिनादयिषते
निनिनादयिषेते
निनिनादयिषन्ते
मध्यम
निनिनादयिषसे
निनिनादयिषेथे
निनिनादयिषध्वे
उत्तम
निनिनादयिषे
निनिनादयिषावहे
निनिनादयिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निनिनादयिष्यते
निनिनादयिष्येते
निनिनादयिष्यन्ते
मध्यम
निनिनादयिष्यसे
निनिनादयिष्येथे
निनिनादयिष्यध्वे
उत्तम
निनिनादयिष्ये
निनिनादयिष्यावहे
निनिनादयिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः