नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यताकीत् / न्यताकीद् / न्यतकीत् / न्यतकीद्
न्यताकिष्टाम् / न्यतकिष्टाम्
न्यताकिषुः / न्यतकिषुः
मध्यम
न्यताकीः / न्यतकीः
न्यताकिष्टम् / न्यतकिष्टम्
न्यताकिष्ट / न्यतकिष्ट
उत्तम
न्यताकिषम् / न्यतकिषम्
न्यताकिष्व / न्यतकिष्व
न्यताकिष्म / न्यतकिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यताकि
न्यतकिषाताम्
न्यतकिषत
मध्यम
न्यतकिष्ठाः
न्यतकिषाथाम्
न्यतकिढ्वम्
उत्तम
न्यतकिषि
न्यतकिष्वहि
न्यतकिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः