नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यतकत् / न्यतकद्
न्यतकताम्
न्यतकन्
मध्यम
न्यतकः
न्यतकतम्
न्यतकत
उत्तम
न्यतकम्
न्यतकाव
न्यतकाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यतक्यत
न्यतक्येताम्
न्यतक्यन्त
मध्यम
न्यतक्यथाः
न्यतक्येथाम्
न्यतक्यध्वम्
उत्तम
न्यतक्ये
न्यतक्यावहि
न्यतक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः