नि + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
निचेतति
निचेततः
निचेतन्ति
मध्यम
निचेतसि
निचेतथः
निचेतथ
उत्तम
निचेतामि
निचेतावः
निचेतामः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निचित्यते
निचित्येते
निचित्यन्ते
मध्यम
निचित्यसे
निचित्येथे
निचित्यध्वे
उत्तम
निचित्ये
निचित्यावहे
निचित्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः