नि + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
न्यखर्दत् / न्यखर्दद्
न्यखर्दताम्
न्यखर्दन्
मध्यम
न्यखर्दः
न्यखर्दतम्
न्यखर्दत
उत्तम
न्यखर्दम्
न्यखर्दाव
न्यखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यखर्द्यत
न्यखर्द्येताम्
न्यखर्द्यन्त
मध्यम
न्यखर्द्यथाः
न्यखर्द्येथाम्
न्यखर्द्यध्वम्
उत्तम
न्यखर्द्ये
न्यखर्द्यावहि
न्यखर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः