नि + कूर्द् धातुरूपाणि - आशीर्लिङ् लकारः

कुर्दँ क्रीडायामेव - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निकूर्दिषीष्ट
निकूर्दिषीयास्ताम्
निकूर्दिषीरन्
मध्यम
निकूर्दिषीष्ठाः
निकूर्दिषीयास्थाम्
निकूर्दिषीध्वम्
उत्तम
निकूर्दिषीय
निकूर्दिषीवहि
निकूर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निकूर्दिषीष्ट
निकूर्दिषीयास्ताम्
निकूर्दिषीरन्
मध्यम
निकूर्दिषीष्ठाः
निकूर्दिषीयास्थाम्
निकूर्दिषीध्वम्
उत्तम
निकूर्दिषीय
निकूर्दिषीवहि
निकूर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः