निस् + स्वद् धातुरूपाणि - लोट् लकारः

ष्वदँ आस्वादने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वदताम् / निस्स्वदताम्
निःस्वदेताम् / निस्स्वदेताम्
निःस्वदन्ताम् / निस्स्वदन्ताम्
मध्यम
निःस्वदस्व / निस्स्वदस्व
निःस्वदेथाम् / निस्स्वदेथाम्
निःस्वदध्वम् / निस्स्वदध्वम्
उत्तम
निःस्वदै / निस्स्वदै
निःस्वदावहै / निस्स्वदावहै
निःस्वदामहै / निस्स्वदामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वद्यताम् / निस्स्वद्यताम्
निःस्वद्येताम् / निस्स्वद्येताम्
निःस्वद्यन्ताम् / निस्स्वद्यन्ताम्
मध्यम
निःस्वद्यस्व / निस्स्वद्यस्व
निःस्वद्येथाम् / निस्स्वद्येथाम्
निःस्वद्यध्वम् / निस्स्वद्यध्वम्
उत्तम
निःस्वद्यै / निस्स्वद्यै
निःस्वद्यावहै / निस्स्वद्यावहै
निःस्वद्यामहै / निस्स्वद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः