निस् + स्वद् धातुरूपाणि - लृट् लकारः

ष्वदँ आस्वादने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वदिष्यते / निस्स्वदिष्यते
निःस्वदिष्येते / निस्स्वदिष्येते
निःस्वदिष्यन्ते / निस्स्वदिष्यन्ते
मध्यम
निःस्वदिष्यसे / निस्स्वदिष्यसे
निःस्वदिष्येथे / निस्स्वदिष्येथे
निःस्वदिष्यध्वे / निस्स्वदिष्यध्वे
उत्तम
निःस्वदिष्ये / निस्स्वदिष्ये
निःस्वदिष्यावहे / निस्स्वदिष्यावहे
निःस्वदिष्यामहे / निस्स्वदिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वदिष्यते / निस्स्वदिष्यते
निःस्वदिष्येते / निस्स्वदिष्येते
निःस्वदिष्यन्ते / निस्स्वदिष्यन्ते
मध्यम
निःस्वदिष्यसे / निस्स्वदिष्यसे
निःस्वदिष्येथे / निस्स्वदिष्येथे
निःस्वदिष्यध्वे / निस्स्वदिष्यध्वे
उत्तम
निःस्वदिष्ये / निस्स्वदिष्ये
निःस्वदिष्यावहे / निस्स्वदिष्यावहे
निःस्वदिष्यामहे / निस्स्वदिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः