निस् + स्वद् धातुरूपाणि - आशीर्लिङ् लकारः

ष्वदँ आस्वादने - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
निःस्वदिषीरन् / निस्स्वदिषीरन्
मध्यम
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
उत्तम
निःस्वदिषीय / निस्स्वदिषीय
निःस्वदिषीवहि / निस्स्वदिषीवहि
निःस्वदिषीमहि / निस्स्वदिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
निःस्वदिषीरन् / निस्स्वदिषीरन्
मध्यम
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
उत्तम
निःस्वदिषीय / निस्स्वदिषीय
निःस्वदिषीवहि / निस्स्वदिषीवहि
निःस्वदिषीमहि / निस्स्वदिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः