निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरश्विन्दिष्ट
निरश्विन्दिषाताम्
निरश्विन्दिषत
मध्यम
निरश्विन्दिष्ठाः
निरश्विन्दिषाथाम्
निरश्विन्दिढ्वम्
उत्तम
निरश्विन्दिषि
निरश्विन्दिष्वहि
निरश्विन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरश्विन्दि
निरश्विन्दिषाताम्
निरश्विन्दिषत
मध्यम
निरश्विन्दिष्ठाः
निरश्विन्दिषाथाम्
निरश्विन्दिढ्वम्
उत्तम
निरश्विन्दिषि
निरश्विन्दिष्वहि
निरश्विन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः