निस् + वा + यङ् + णिच् + सन् धातुरूपाणि - आशीर्लिङ् लकारः

वा गतिगन्धनयोः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निर्वावाययिष्यात् / निर्वावाययिष्याद्
निर्वावाययिष्यास्ताम्
निर्वावाययिष्यासुः
मध्यम
निर्वावाययिष्याः
निर्वावाययिष्यास्तम्
निर्वावाययिष्यास्त
उत्तम
निर्वावाययिष्यासम्
निर्वावाययिष्यास्व
निर्वावाययिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्वावाययिषिषीष्ट
निर्वावाययिषिषीयास्ताम्
निर्वावाययिषिषीरन्
मध्यम
निर्वावाययिषिषीष्ठाः
निर्वावाययिषिषीयास्थाम्
निर्वावाययिषिषीध्वम्
उत्तम
निर्वावाययिषिषीय
निर्वावाययिषिषीवहि
निर्वावाययिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्वावाययिषिषीष्ट
निर्वावाययिषिषीयास्ताम्
निर्वावाययिषिषीरन्
मध्यम
निर्वावाययिषिषीष्ठाः
निर्वावाययिषिषीयास्थाम्
निर्वावाययिषिषीध्वम्
उत्तम
निर्वावाययिषिषीय
निर्वावाययिषिषीवहि
निर्वावाययिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः