निस् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरबदिष्यत् / निरबदिष्यद्
निरबदिष्यताम्
निरबदिष्यन्
मध्यम
निरबदिष्यः
निरबदिष्यतम्
निरबदिष्यत
उत्तम
निरबदिष्यम्
निरबदिष्याव
निरबदिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरबदिष्यत
निरबदिष्येताम्
निरबदिष्यन्त
मध्यम
निरबदिष्यथाः
निरबदिष्येथाम्
निरबदिष्यध्वम्
उत्तम
निरबदिष्ये
निरबदिष्यावहि
निरबदिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः