निस् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरबदत् / निरबदद्
निरबदताम्
निरबदन्
मध्यम
निरबदः
निरबदतम्
निरबदत
उत्तम
निरबदम्
निरबदाव
निरबदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरबद्यत
निरबद्येताम्
निरबद्यन्त
मध्यम
निरबद्यथाः
निरबद्येथाम्
निरबद्यध्वम्
उत्तम
निरबद्ये
निरबद्यावहि
निरबद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः