निस् + दद् धातुरूपाणि - ददँ दाने - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निरददत
निरददेताम्
निरददन्त
मध्यम
निरददथाः
निरददेथाम्
निरददध्वम्
उत्तम
निरददे
निरददावहि
निरददामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निरदद्यत
निरदद्येताम्
निरदद्यन्त
मध्यम
निरदद्यथाः
निरदद्येथाम्
निरदद्यध्वम्
उत्तम
निरदद्ये
निरदद्यावहि
निरदद्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः