निर् + ह्लाद् धातुरूपाणि - विधिलिङ् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लादेत
निर्ह्लादेयाताम्
निर्ह्लादेरन्
मध्यम
निर्ह्लादेथाः
निर्ह्लादेयाथाम्
निर्ह्लादेध्वम्
उत्तम
निर्ह्लादेय
निर्ह्लादेवहि
निर्ह्लादेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लाद्येत
निर्ह्लाद्येयाताम्
निर्ह्लाद्येरन्
मध्यम
निर्ह्लाद्येथाः
निर्ह्लाद्येयाथाम्
निर्ह्लाद्येध्वम्
उत्तम
निर्ह्लाद्येय
निर्ह्लाद्येवहि
निर्ह्लाद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः