निर् + ह्लाद् धातुरूपाणि - लृट् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लादिष्यते
निर्ह्लादिष्येते
निर्ह्लादिष्यन्ते
मध्यम
निर्ह्लादिष्यसे
निर्ह्लादिष्येथे
निर्ह्लादिष्यध्वे
उत्तम
निर्ह्लादिष्ये
निर्ह्लादिष्यावहे
निर्ह्लादिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लादिष्यते
निर्ह्लादिष्येते
निर्ह्लादिष्यन्ते
मध्यम
निर्ह्लादिष्यसे
निर्ह्लादिष्येथे
निर्ह्लादिष्यध्वे
उत्तम
निर्ह्लादिष्ये
निर्ह्लादिष्यावहे
निर्ह्लादिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः