निर् + ह्लाद् धातुरूपाणि - लृङ् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरह्लादिष्यत
निरह्लादिष्येताम्
निरह्लादिष्यन्त
मध्यम
निरह्लादिष्यथाः
निरह्लादिष्येथाम्
निरह्लादिष्यध्वम्
उत्तम
निरह्लादिष्ये
निरह्लादिष्यावहि
निरह्लादिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरह्लादिष्यत
निरह्लादिष्येताम्
निरह्लादिष्यन्त
मध्यम
निरह्लादिष्यथाः
निरह्लादिष्येथाम्
निरह्लादिष्यध्वम्
उत्तम
निरह्लादिष्ये
निरह्लादिष्यावहि
निरह्लादिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः