निर् + ह्लाद् धातुरूपाणि - लुट् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लादिता
निर्ह्लादितारौ
निर्ह्लादितारः
मध्यम
निर्ह्लादितासे
निर्ह्लादितासाथे
निर्ह्लादिताध्वे
उत्तम
निर्ह्लादिताहे
निर्ह्लादितास्वहे
निर्ह्लादितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्लादिता
निर्ह्लादितारौ
निर्ह्लादितारः
मध्यम
निर्ह्लादितासे
निर्ह्लादितासाथे
निर्ह्लादिताध्वे
उत्तम
निर्ह्लादिताहे
निर्ह्लादितास्वहे
निर्ह्लादितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः