निर् + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादेत
निर्ह्रादेयाताम्
निर्ह्रादेरन्
मध्यम
निर्ह्रादेथाः
निर्ह्रादेयाथाम्
निर्ह्रादेध्वम्
उत्तम
निर्ह्रादेय
निर्ह्रादेवहि
निर्ह्रादेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्राद्येत
निर्ह्राद्येयाताम्
निर्ह्राद्येरन्
मध्यम
निर्ह्राद्येथाः
निर्ह्राद्येयाथाम्
निर्ह्राद्येध्वम्
उत्तम
निर्ह्राद्येय
निर्ह्राद्येवहि
निर्ह्राद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः