निर् + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादताम्
निर्ह्रादेताम्
निर्ह्रादन्ताम्
मध्यम
निर्ह्रादस्व
निर्ह्रादेथाम्
निर्ह्रादध्वम्
उत्तम
निर्ह्रादै
निर्ह्रादावहै
निर्ह्रादामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्राद्यताम्
निर्ह्राद्येताम्
निर्ह्राद्यन्ताम्
मध्यम
निर्ह्राद्यस्व
निर्ह्राद्येथाम्
निर्ह्राद्यध्वम्
उत्तम
निर्ह्राद्यै
निर्ह्राद्यावहै
निर्ह्राद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः