निर् + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिष्यते
निर्ह्रादिष्येते
निर्ह्रादिष्यन्ते
मध्यम
निर्ह्रादिष्यसे
निर्ह्रादिष्येथे
निर्ह्रादिष्यध्वे
उत्तम
निर्ह्रादिष्ये
निर्ह्रादिष्यावहे
निर्ह्रादिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिष्यते
निर्ह्रादिष्येते
निर्ह्रादिष्यन्ते
मध्यम
निर्ह्रादिष्यसे
निर्ह्रादिष्येथे
निर्ह्रादिष्यध्वे
उत्तम
निर्ह्रादिष्ये
निर्ह्रादिष्यावहे
निर्ह्रादिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः