निर् + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिता
निर्ह्रादितारौ
निर्ह्रादितारः
मध्यम
निर्ह्रादितासे
निर्ह्रादितासाथे
निर्ह्रादिताध्वे
उत्तम
निर्ह्रादिताहे
निर्ह्रादितास्वहे
निर्ह्रादितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिता
निर्ह्रादितारौ
निर्ह्रादितारः
मध्यम
निर्ह्रादितासे
निर्ह्रादितासाथे
निर्ह्रादिताध्वे
उत्तम
निर्ह्रादिताहे
निर्ह्रादितास्वहे
निर्ह्रादितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः