निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरस्रेकिष्यत
निरस्रेकिष्येताम्
निरस्रेकिष्यन्त
मध्यम
निरस्रेकिष्यथाः
निरस्रेकिष्येथाम्
निरस्रेकिष्यध्वम्
उत्तम
निरस्रेकिष्ये
निरस्रेकिष्यावहि
निरस्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरस्रेकिष्यत
निरस्रेकिष्येताम्
निरस्रेकिष्यन्त
मध्यम
निरस्रेकिष्यथाः
निरस्रेकिष्येथाम्
निरस्रेकिष्यध्वम्
उत्तम
निरस्रेकिष्ये
निरस्रेकिष्यावहि
निरस्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः