निर् + स्पर्ध् धातुरूपाणि - लृङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरस्पर्धिष्यत
निरस्पर्धिष्येताम्
निरस्पर्धिष्यन्त
मध्यम
निरस्पर्धिष्यथाः
निरस्पर्धिष्येथाम्
निरस्पर्धिष्यध्वम्
उत्तम
निरस्पर्धिष्ये
निरस्पर्धिष्यावहि
निरस्पर्धिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरस्पर्धिष्यत
निरस्पर्धिष्येताम्
निरस्पर्धिष्यन्त
मध्यम
निरस्पर्धिष्यथाः
निरस्पर्धिष्येथाम्
निरस्पर्धिष्यध्वम्
उत्तम
निरस्पर्धिष्ये
निरस्पर्धिष्यावहि
निरस्पर्धिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः