निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसेचे / निस्सेचे
निःसेचाते / निस्सेचाते
निःसेचिरे / निस्सेचिरे
मध्यम
निःसेचिषे / निस्सेचिषे
निःसेचाथे / निस्सेचाथे
निःसेचिध्वे / निस्सेचिध्वे
उत्तम
निःसेचे / निस्सेचे
निःसेचिवहे / निस्सेचिवहे
निःसेचिमहे / निस्सेचिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसेचे / निस्सेचे
निःसेचाते / निस्सेचाते
निःसेचिरे / निस्सेचिरे
मध्यम
निःसेचिषे / निस्सेचिषे
निःसेचाथे / निस्सेचाथे
निःसेचिध्वे / निस्सेचिध्वे
उत्तम
निःसेचे / निस्सेचे
निःसेचिवहे / निस्सेचिवहे
निःसेचिमहे / निस्सेचिमहे
 


सनादि प्रत्ययाः

उपसर्गाः