निर् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशेचे / निश्शेचे
निःशेचाते / निश्शेचाते
निःशेचिरे / निश्शेचिरे
मध्यम
निःशेचिषे / निश्शेचिषे
निःशेचाथे / निश्शेचाथे
निःशेचिध्वे / निश्शेचिध्वे
उत्तम
निःशेचे / निश्शेचे
निःशेचिवहे / निश्शेचिवहे
निःशेचिमहे / निश्शेचिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशेचे / निश्शेचे
निःशेचाते / निश्शेचाते
निःशेचिरे / निश्शेचिरे
मध्यम
निःशेचिषे / निश्शेचिषे
निःशेचाथे / निश्शेचाथे
निःशेचिध्वे / निश्शेचिध्वे
उत्तम
निःशेचे / निश्शेचे
निःशेचिवहे / निश्शेचिवहे
निःशेचिमहे / निश्शेचिमहे
 


सनादि प्रत्ययाः

उपसर्गाः