निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निर्णनङ्ख
निर्णनङ्खतुः
निर्णनङ्खुः
मध्यम
निर्णनङ्खिथ
निर्णनङ्खथुः
निर्णनङ्ख
उत्तम
निर्णनङ्ख
निर्णनङ्खिव
निर्णनङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्णनङ्खे
निर्णनङ्खाते
निर्णनङ्खिरे
मध्यम
निर्णनङ्खिषे
निर्णनङ्खाथे
निर्णनङ्खिध्वे
उत्तम
निर्णनङ्खे
निर्णनङ्खिवहे
निर्णनङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः