निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्तेकिषीष्ट
निस्तेकिषीयास्ताम्
निस्तेकिषीरन्
मध्यम
निस्तेकिषीष्ठाः
निस्तेकिषीयास्थाम्
निस्तेकिषीध्वम्
उत्तम
निस्तेकिषीय
निस्तेकिषीवहि
निस्तेकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्तेकिषीष्ट
निस्तेकिषीयास्ताम्
निस्तेकिषीरन्
मध्यम
निस्तेकिषीष्ठाः
निस्तेकिषीयास्थाम्
निस्तेकिषीध्वम्
उत्तम
निस्तेकिषीय
निस्तेकिषीवहि
निस्तेकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः