निन्द् धातुरूपाणि - विधिलिङ् लकारः
णिदिँ कुत्सायाम् - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
निन्देत् / निन्देद्
निन्देताम्
निन्देयुः
मध्यम
निन्देः
निन्देतम्
निन्देत
उत्तम
निन्देयम्
निन्देव
निन्देम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निन्द्येत
निन्द्येयाताम्
निन्द्येरन्
मध्यम
निन्द्येथाः
निन्द्येयाथाम्
निन्द्येध्वम्
उत्तम
निन्द्येय
निन्द्येवहि
निन्द्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः