नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अननर्दत् / अननर्दद्
अननर्दताम्
अननर्दन्
मध्यम
अननर्दः
अननर्दतम्
अननर्दत
उत्तम
अननर्दम्
अननर्दाव
अननर्दाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अननर्दत
अननर्देताम्
अननर्दन्त
मध्यम
अननर्दथाः
अननर्देथाम्
अननर्दध्वम्
उत्तम
अननर्दे
अननर्दावहि
अननर्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनर्दि
अनर्दिषाताम् / अनर्दयिषाताम्
अनर्दिषत / अनर्दयिषत
मध्यम
अनर्दिष्ठाः / अनर्दयिष्ठाः
अनर्दिषाथाम् / अनर्दयिषाथाम्
अनर्दिढ्वम् / अनर्दयिढ्वम् / अनर्दयिध्वम्
उत्तम
अनर्दिषि / अनर्दयिषि
अनर्दिष्वहि / अनर्दयिष्वहि
अनर्दिष्महि / अनर्दयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः