नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रतुः / नर्दयांचक्रतुः / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्रुः / नर्दयांचक्रुः / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
मध्यम
नर्दयाञ्चकर्थ / नर्दयांचकर्थ / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चक्रथुः / नर्दयांचक्रथुः / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चक्र / नर्दयांचक्र / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
उत्तम
नर्दयाञ्चकर / नर्दयांचकर / नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृव / नर्दयांचकृव / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृम / नर्दयांचकृम / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
मध्यम
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
उत्तम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवाते / नर्दयांबभूवाते / नर्दयामासाते
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूविरे / नर्दयांबभूविरे / नर्दयामासिरे
मध्यम
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविषे / नर्दयांबभूविषे / नर्दयामासिषे
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवाथे / नर्दयांबभूवाथे / नर्दयामासाथे
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूविध्वे / नर्दयांबभूविध्वे / नर्दयाम्बभूविढ्वे / नर्दयांबभूविढ्वे / नर्दयामासिध्वे
उत्तम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूवे / नर्दयांबभूवे / नर्दयामाहे
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविवहे / नर्दयांबभूविवहे / नर्दयामासिवहे
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविमहे / नर्दयांबभूविमहे / नर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः