नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नर्दयति
नर्दयतः
नर्दयन्ति
मध्यम
नर्दयसि
नर्दयथः
नर्दयथ
उत्तम
नर्दयामि
नर्दयावः
नर्दयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नर्दयते
नर्दयेते
नर्दयन्ते
मध्यम
नर्दयसे
नर्दयेथे
नर्दयध्वे
उत्तम
नर्दये
नर्दयावहे
नर्दयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नर्द्यते
नर्द्येते
नर्द्यन्ते
मध्यम
नर्द्यसे
नर्द्येथे
नर्द्यध्वे
उत्तम
नर्द्ये
नर्द्यावहे
नर्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः