नभ् धातुरूपाणि - णभँ हिंसायाम् - दिवादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनभत् / अनभद्
अनभताम्
अनभन्
मध्यम
अनभः
अनभतम्
अनभत
उत्तम
अनभम्
अनभाव
अनभाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाभि
अनभिषाताम्
अनभिषत
मध्यम
अनभिष्ठाः
अनभिषाथाम्
अनभिढ्वम्
उत्तम
अनभिषि
अनभिष्वहि
अनभिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः