नभ् धातुरूपाणि - णभँ हिंसायाम् - क्र्यादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनभिष्यत् / अनभिष्यद्
अनभिष्यताम्
अनभिष्यन्
मध्यम
अनभिष्यः
अनभिष्यतम्
अनभिष्यत
उत्तम
अनभिष्यम्
अनभिष्याव
अनभिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनभिष्यत
अनभिष्येताम्
अनभिष्यन्त
मध्यम
अनभिष्यथाः
अनभिष्येथाम्
अनभिष्यध्वम्
उत्तम
अनभिष्ये
अनभिष्यावहि
अनभिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः