नभ् धातुरूपाणि - णभँ हिंसायाम् - क्र्यादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनभ्नात् / अनभ्नाद्
अनभ्नीताम्
अनभ्नन्
मध्यम
अनभ्नाः
अनभ्नीतम्
अनभ्नीत
उत्तम
अनभ्नाम्
अनभ्नीव
अनभ्नीम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनभ्यत
अनभ्येताम्
अनभ्यन्त
मध्यम
अनभ्यथाः
अनभ्येथाम्
अनभ्यध्वम्
उत्तम
अनभ्ये
अनभ्यावहि
अनभ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः