नन्द् धातुरूपाणि - लिट् लकारः

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ननन्द
ननन्दतुः
ननन्दुः
मध्यम
ननन्दिथ
ननन्दथुः
ननन्द
उत्तम
ननन्द
ननन्दिव
ननन्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ननन्दे
ननन्दाते
ननन्दिरे
मध्यम
ननन्दिषे
ननन्दाथे
ननन्दिध्वे
उत्तम
ननन्दे
ननन्दिवहे
ननन्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः