नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयतात् / नाटयताद् / नाटयतु / नटतात् / नटताद् / नटतु
नाटयताम् / नटताम्
नाटयन्तु / नटन्तु
मध्यम
नाटयतात् / नाटयताद् / नाटय / नटतात् / नटताद् / नट
नाटयतम् / नटतम्
नाटयत / नटत
उत्तम
नाटयानि / नटानि
नाटयाव / नटाव
नाटयाम / नटाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयताम् / नटताम्
नाटयेताम् / नटेताम्
नाटयन्ताम् / नटन्ताम्
मध्यम
नाटयस्व / नटस्व
नाटयेथाम् / नटेथाम्
नाटयध्वम् / नटध्वम्
उत्तम
नाटयै / नटै
नाटयावहै / नटावहै
नाटयामहै / नटामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाट्यताम् / नट्यताम्
नाट्येताम् / नट्येताम्
नाट्यन्ताम् / नट्यन्ताम्
मध्यम
नाट्यस्व / नट्यस्व
नाट्येथाम् / नट्येथाम्
नाट्यध्वम् / नट्यध्वम्
उत्तम
नाट्यै / नट्यै
नाट्यावहै / नट्यावहै
नाट्यामहै / नट्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः