नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिष्यति / नटिष्यति
नाटयिष्यतः / नटिष्यतः
नाटयिष्यन्ति / नटिष्यन्ति
मध्यम
नाटयिष्यसि / नटिष्यसि
नाटयिष्यथः / नटिष्यथः
नाटयिष्यथ / नटिष्यथ
उत्तम
नाटयिष्यामि / नटिष्यामि
नाटयिष्यावः / नटिष्यावः
नाटयिष्यामः / नटिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिष्यते / नटिष्यते
नाटयिष्येते / नटिष्येते
नाटयिष्यन्ते / नटिष्यन्ते
मध्यम
नाटयिष्यसे / नटिष्यसे
नाटयिष्येथे / नटिष्येथे
नाटयिष्यध्वे / नटिष्यध्वे
उत्तम
नाटयिष्ये / नटिष्ये
नाटयिष्यावहे / नटिष्यावहे
नाटयिष्यामहे / नटिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटिष्यते / नाटयिष्यते / नटिष्यते
नाटिष्येते / नाटयिष्येते / नटिष्येते
नाटिष्यन्ते / नाटयिष्यन्ते / नटिष्यन्ते
मध्यम
नाटिष्यसे / नाटयिष्यसे / नटिष्यसे
नाटिष्येथे / नाटयिष्येथे / नटिष्येथे
नाटिष्यध्वे / नाटयिष्यध्वे / नटिष्यध्वे
उत्तम
नाटिष्ये / नाटयिष्ये / नटिष्ये
नाटिष्यावहे / नाटयिष्यावहे / नटिष्यावहे
नाटिष्यामहे / नाटयिष्यामहे / नटिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः