नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत् / अनाटयिष्यद् / अनटिष्यत् / अनटिष्यद्
अनाटयिष्यताम् / अनटिष्यताम्
अनाटयिष्यन् / अनटिष्यन्
मध्यम
अनाटयिष्यः / अनटिष्यः
अनाटयिष्यतम् / अनटिष्यतम्
अनाटयिष्यत / अनटिष्यत
उत्तम
अनाटयिष्यम् / अनटिष्यम्
अनाटयिष्याव / अनटिष्याव
अनाटयिष्याम / अनटिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत / अनटिष्यत
अनाटयिष्येताम् / अनटिष्येताम्
अनाटयिष्यन्त / अनटिष्यन्त
मध्यम
अनाटयिष्यथाः / अनटिष्यथाः
अनाटयिष्येथाम् / अनटिष्येथाम्
अनाटयिष्यध्वम् / अनटिष्यध्वम्
उत्तम
अनाटयिष्ये / अनटिष्ये
अनाटयिष्यावहि / अनटिष्यावहि
अनाटयिष्यामहि / अनटिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाटिष्यत / अनाटयिष्यत / अनटिष्यत
अनाटिष्येताम् / अनाटयिष्येताम् / अनटिष्येताम्
अनाटिष्यन्त / अनाटयिष्यन्त / अनटिष्यन्त
मध्यम
अनाटिष्यथाः / अनाटयिष्यथाः / अनटिष्यथाः
अनाटिष्येथाम् / अनाटयिष्येथाम् / अनटिष्येथाम्
अनाटिष्यध्वम् / अनाटयिष्यध्वम् / अनटिष्यध्वम्
उत्तम
अनाटिष्ये / अनाटयिष्ये / अनटिष्ये
अनाटिष्यावहि / अनाटयिष्यावहि / अनटिष्यावहि
अनाटिष्यामहि / अनाटयिष्यामहि / अनटिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः