नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिता / नटिता
नाटयितारौ / नटितारौ
नाटयितारः / नटितारः
मध्यम
नाटयितासि / नटितासि
नाटयितास्थः / नटितास्थः
नाटयितास्थ / नटितास्थ
उत्तम
नाटयितास्मि / नटितास्मि
नाटयितास्वः / नटितास्वः
नाटयितास्मः / नटितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिता / नटिता
नाटयितारौ / नटितारौ
नाटयितारः / नटितारः
मध्यम
नाटयितासे / नटितासे
नाटयितासाथे / नटितासाथे
नाटयिताध्वे / नटिताध्वे
उत्तम
नाटयिताहे / नटिताहे
नाटयितास्वहे / नटितास्वहे
नाटयितास्महे / नटितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटिता / नाटयिता / नटिता
नाटितारौ / नाटयितारौ / नटितारौ
नाटितारः / नाटयितारः / नटितारः
मध्यम
नाटितासे / नाटयितासे / नटितासे
नाटितासाथे / नाटयितासाथे / नटितासाथे
नाटिताध्वे / नाटयिताध्वे / नटिताध्वे
उत्तम
नाटिताहे / नाटयिताहे / नटिताहे
नाटितास्वहे / नाटयितास्वहे / नटितास्वहे
नाटितास्महे / नाटयितास्महे / नटितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः