नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनीनटत् / अनीनटद् / अनाटीत् / अनाटीद् / अनटीत् / अनटीद्
अनीनटताम् / अनाटिष्टाम् / अनटिष्टाम्
अनीनटन् / अनाटिषुः / अनटिषुः
मध्यम
अनीनटः / अनाटीः / अनटीः
अनीनटतम् / अनाटिष्टम् / अनटिष्टम्
अनीनटत / अनाटिष्ट / अनटिष्ट
उत्तम
अनीनटम् / अनाटिषम् / अनटिषम्
अनीनटाव / अनाटिष्व / अनटिष्व
अनीनटाम / अनाटिष्म / अनटिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनीनटत / अनटिष्ट
अनीनटेताम् / अनटिषाताम्
अनीनटन्त / अनटिषत
मध्यम
अनीनटथाः / अनटिष्ठाः
अनीनटेथाम् / अनटिषाथाम्
अनीनटध्वम् / अनटिढ्वम्
उत्तम
अनीनटे / अनटिषि
अनीनटावहि / अनटिष्वहि
अनीनटामहि / अनटिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाटि
अनाटिषाताम् / अनाटयिषाताम् / अनटिषाताम्
अनाटिषत / अनाटयिषत / अनटिषत
मध्यम
अनाटिष्ठाः / अनाटयिष्ठाः / अनटिष्ठाः
अनाटिषाथाम् / अनाटयिषाथाम् / अनटिषाथाम्
अनाटिढ्वम् / अनाटयिढ्वम् / अनाटयिध्वम् / अनटिढ्वम्
उत्तम
अनाटिषि / अनाटयिषि / अनटिषि
अनाटिष्वहि / अनाटयिष्वहि / अनटिष्वहि
अनाटिष्महि / अनाटयिष्महि / अनटिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः