नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननाट
नाटयाञ्चक्रतुः / नाटयांचक्रतुः / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटतुः
नाटयाञ्चक्रुः / नाटयांचक्रुः / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटुः
मध्यम
नाटयाञ्चकर्थ / नाटयांचकर्थ / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिथ
नाटयाञ्चक्रथुः / नाटयांचक्रथुः / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटथुः
नाटयाञ्चक्र / नाटयांचक्र / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेट
उत्तम
नाटयाञ्चकर / नाटयांचकर / नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननट / ननाट
नाटयाञ्चकृव / नाटयांचकृव / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिव
नाटयाञ्चकृम / नाटयांचकृम / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटाते
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटिरे
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिषे
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटाथे
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटिध्वे
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिवहे
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे / नेटे
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवाते / नाटयांबभूवाते / नाटयामासाते / नेटाते
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूविरे / नाटयांबभूविरे / नाटयामासिरे / नेटिरे
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविषे / नाटयांबभूविषे / नाटयामासिषे / नेटिषे
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवाथे / नाटयांबभूवाथे / नाटयामासाथे / नेटाथे
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूविध्वे / नाटयांबभूविध्वे / नाटयाम्बभूविढ्वे / नाटयांबभूविढ्वे / नाटयामासिध्वे / नेटिध्वे
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे / नेटे
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविवहे / नाटयांबभूविवहे / नाटयामासिवहे / नेटिवहे
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविमहे / नाटयांबभूविमहे / नाटयामासिमहे / नेटिमहे
 


सनादि प्रत्ययाः

उपसर्गाः