नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयति / नटति
नाटयतः / नटतः
नाटयन्ति / नटन्ति
मध्यम
नाटयसि / नटसि
नाटयथः / नटथः
नाटयथ / नटथ
उत्तम
नाटयामि / नटामि
नाटयावः / नटावः
नाटयामः / नटामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयते / नटते
नाटयेते / नटेते
नाटयन्ते / नटन्ते
मध्यम
नाटयसे / नटसे
नाटयेथे / नटेथे
नाटयध्वे / नटध्वे
उत्तम
नाटये / नटे
नाटयावहे / नटावहे
नाटयामहे / नटामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाट्यते / नट्यते
नाट्येते / नट्येते
नाट्यन्ते / नट्यन्ते
मध्यम
नाट्यसे / नट्यसे
नाट्येथे / नट्येथे
नाट्यध्वे / नट्यध्वे
उत्तम
नाट्ये / नट्ये
नाट्यावहे / नट्यावहे
नाट्यामहे / नट्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः