नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयत् / अनाटयद् / अनटत् / अनटद्
अनाटयताम् / अनटताम्
अनाटयन् / अनटन्
मध्यम
अनाटयः / अनटः
अनाटयतम् / अनटतम्
अनाटयत / अनटत
उत्तम
अनाटयम् / अनटम्
अनाटयाव / अनटाव
अनाटयाम / अनटाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयत / अनटत
अनाटयेताम् / अनटेताम्
अनाटयन्त / अनटन्त
मध्यम
अनाटयथाः / अनटथाः
अनाटयेथाम् / अनटेथाम्
अनाटयध्वम् / अनटध्वम्
उत्तम
अनाटये / अनटे
अनाटयावहि / अनटावहि
अनाटयामहि / अनटामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाट्यत / अनट्यत
अनाट्येताम् / अनट्येताम्
अनाट्यन्त / अनट्यन्त
मध्यम
अनाट्यथाः / अनट्यथाः
अनाट्येथाम् / अनट्येथाम्
अनाट्यध्वम् / अनट्यध्वम्
उत्तम
अनाट्ये / अनट्ये
अनाट्यावहि / अनट्यावहि
अनाट्यामहि / अनट्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः