नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाट्यात् / नाट्याद् / नट्यात् / नट्याद्
नाट्यास्ताम् / नट्यास्ताम्
नाट्यासुः / नट्यासुः
मध्यम
नाट्याः / नट्याः
नाट्यास्तम् / नट्यास्तम्
नाट्यास्त / नट्यास्त
उत्तम
नाट्यासम् / नट्यासम्
नाट्यास्व / नट्यास्व
नाट्यास्म / नट्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिषीष्ट / नटिषीष्ट
नाटयिषीयास्ताम् / नटिषीयास्ताम्
नाटयिषीरन् / नटिषीरन्
मध्यम
नाटयिषीष्ठाः / नटिषीष्ठाः
नाटयिषीयास्थाम् / नटिषीयास्थाम्
नाटयिषीढ्वम् / नाटयिषीध्वम् / नटिषीध्वम्
उत्तम
नाटयिषीय / नटिषीय
नाटयिषीवहि / नटिषीवहि
नाटयिषीमहि / नटिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटिषीष्ट / नाटयिषीष्ट / नटिषीष्ट
नाटिषीयास्ताम् / नाटयिषीयास्ताम् / नटिषीयास्ताम्
नाटिषीरन् / नाटयिषीरन् / नटिषीरन्
मध्यम
नाटिषीष्ठाः / नाटयिषीष्ठाः / नटिषीष्ठाः
नाटिषीयास्थाम् / नाटयिषीयास्थाम् / नटिषीयास्थाम्
नाटिषीध्वम् / नाटयिषीढ्वम् / नाटयिषीध्वम् / नटिषीध्वम्
उत्तम
नाटिषीय / नाटयिषीय / नटिषीय
नाटिषीवहि / नाटयिषीवहि / नटिषीवहि
नाटिषीमहि / नाटयिषीमहि / नटिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः