ध्रेक् + णिच्+सन् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चकार / दिध्रेकयिषांचकार / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चक्रतुः / दिध्रेकयिषांचक्रतुः / दिध्रेकयिषाम्बभूवतुः / दिध्रेकयिषांबभूवतुः / दिध्रेकयिषामासतुः
दिध्रेकयिषाञ्चक्रुः / दिध्रेकयिषांचक्रुः / दिध्रेकयिषाम्बभूवुः / दिध्रेकयिषांबभूवुः / दिध्रेकयिषामासुः
मध्यम
दिध्रेकयिषाञ्चकर्थ / दिध्रेकयिषांचकर्थ / दिध्रेकयिषाम्बभूविथ / दिध्रेकयिषांबभूविथ / दिध्रेकयिषामासिथ
दिध्रेकयिषाञ्चक्रथुः / दिध्रेकयिषांचक्रथुः / दिध्रेकयिषाम्बभूवथुः / दिध्रेकयिषांबभूवथुः / दिध्रेकयिषामासथुः
दिध्रेकयिषाञ्चक्र / दिध्रेकयिषांचक्र / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
उत्तम
दिध्रेकयिषाञ्चकर / दिध्रेकयिषांचकर / दिध्रेकयिषाञ्चकार / दिध्रेकयिषांचकार / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चकृव / दिध्रेकयिषांचकृव / दिध्रेकयिषाम्बभूविव / दिध्रेकयिषांबभूविव / दिध्रेकयिषामासिव
दिध्रेकयिषाञ्चकृम / दिध्रेकयिषांचकृम / दिध्रेकयिषाम्बभूविम / दिध्रेकयिषांबभूविम / दिध्रेकयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चक्राते / दिध्रेकयिषांचक्राते / दिध्रेकयिषाम्बभूवतुः / दिध्रेकयिषांबभूवतुः / दिध्रेकयिषामासतुः
दिध्रेकयिषाञ्चक्रिरे / दिध्रेकयिषांचक्रिरे / दिध्रेकयिषाम्बभूवुः / दिध्रेकयिषांबभूवुः / दिध्रेकयिषामासुः
मध्यम
दिध्रेकयिषाञ्चकृषे / दिध्रेकयिषांचकृषे / दिध्रेकयिषाम्बभूविथ / दिध्रेकयिषांबभूविथ / दिध्रेकयिषामासिथ
दिध्रेकयिषाञ्चक्राथे / दिध्रेकयिषांचक्राथे / दिध्रेकयिषाम्बभूवथुः / दिध्रेकयिषांबभूवथुः / दिध्रेकयिषामासथुः
दिध्रेकयिषाञ्चकृढ्वे / दिध्रेकयिषांचकृढ्वे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
उत्तम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूव / दिध्रेकयिषांबभूव / दिध्रेकयिषामास
दिध्रेकयिषाञ्चकृवहे / दिध्रेकयिषांचकृवहे / दिध्रेकयिषाम्बभूविव / दिध्रेकयिषांबभूविव / दिध्रेकयिषामासिव
दिध्रेकयिषाञ्चकृमहे / दिध्रेकयिषांचकृमहे / दिध्रेकयिषाम्बभूविम / दिध्रेकयिषांबभूविम / दिध्रेकयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूवे / दिध्रेकयिषांबभूवे / दिध्रेकयिषामाहे
दिध्रेकयिषाञ्चक्राते / दिध्रेकयिषांचक्राते / दिध्रेकयिषाम्बभूवाते / दिध्रेकयिषांबभूवाते / दिध्रेकयिषामासाते
दिध्रेकयिषाञ्चक्रिरे / दिध्रेकयिषांचक्रिरे / दिध्रेकयिषाम्बभूविरे / दिध्रेकयिषांबभूविरे / दिध्रेकयिषामासिरे
मध्यम
दिध्रेकयिषाञ्चकृषे / दिध्रेकयिषांचकृषे / दिध्रेकयिषाम्बभूविषे / दिध्रेकयिषांबभूविषे / दिध्रेकयिषामासिषे
दिध्रेकयिषाञ्चक्राथे / दिध्रेकयिषांचक्राथे / दिध्रेकयिषाम्बभूवाथे / दिध्रेकयिषांबभूवाथे / दिध्रेकयिषामासाथे
दिध्रेकयिषाञ्चकृढ्वे / दिध्रेकयिषांचकृढ्वे / दिध्रेकयिषाम्बभूविध्वे / दिध्रेकयिषांबभूविध्वे / दिध्रेकयिषाम्बभूविढ्वे / दिध्रेकयिषांबभूविढ्वे / दिध्रेकयिषामासिध्वे
उत्तम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूवे / दिध्रेकयिषांबभूवे / दिध्रेकयिषामाहे
दिध्रेकयिषाञ्चकृवहे / दिध्रेकयिषांचकृवहे / दिध्रेकयिषाम्बभूविवहे / दिध्रेकयिषांबभूविवहे / दिध्रेकयिषामासिवहे
दिध्रेकयिषाञ्चकृमहे / दिध्रेकयिषांचकृमहे / दिध्रेकयिषाम्बभूविमहे / दिध्रेकयिषांबभूविमहे / दिध्रेकयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः