ध्राघ् + सन् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिषेत
दिध्राघिषेयाताम्
दिध्राघिषेरन्
मध्यम
दिध्राघिषेथाः
दिध्राघिषेयाथाम्
दिध्राघिषेध्वम्
उत्तम
दिध्राघिषेय
दिध्राघिषेवहि
दिध्राघिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिध्राघिष्येत
दिध्राघिष्येयाताम्
दिध्राघिष्येरन्
मध्यम
दिध्राघिष्येथाः
दिध्राघिष्येयाथाम्
दिध्राघिष्येध्वम्
उत्तम
दिध्राघिष्येय
दिध्राघिष्येवहि
दिध्राघिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः